Śrīkoṣa
Chapter 39

Verse 39.30

स्नपनं तु त्रिरात्रात् प्राक् कारयेदधमोत्तमम् ।
ब्राह्मणान् भोजयेत्तत्र पुण्याहं चैव कारयेत् ॥ ३९।३० ॥