Śrīkoṣa
Chapter 39

Verse 39.34

विमानं बहुदग्धं चेत् बालस्थानं प्रकल्पयेत् ।
नवगेहं क्रमात् कृत्वा शेषकर्माणि कारयेत् ॥ ३९।३४ ॥