Śrīkoṣa
Chapter 39

Verse 39.36

आलये देवदेवस्य ये दोषाः प्रभवन्ति वै ।
हविषां चैव ये दोषाः तथोपकरणेषु च ॥ ३९।३६ ॥