Śrīkoṣa
Chapter 39

Verse 39.37

विष्वक्सेनः---
साधु पृष्टं त्वया देव वक्तव्यं च मयाधुना ।
आलये देवदेवस्य ये दोषास्तान् ब्रवीमि ते ॥ ३९।३७ ॥