Śrīkoṣa
Chapter 39

Verse 39.38

वल्मीकदर्शने चैव तथा सर्पस्य दर्शने ।
अन्येषां चैव जन्तूनां सविषाणां मुनीश्वर ॥ ३९।३८ ॥