Śrīkoṣa
Chapter 39

Verse 39.39

मधुप्रलम्बने चैव बुद्धिपूर्वाग्निपातने ।
वैद्युदशनिपाते च उल्कापाते तथैव च ॥ ३९।३९ ॥