Śrīkoṣa
Chapter 39

Verse 39.40

प्रमादात् प्रतिमा वापि द्विधा चैव भेवद्यदि ।
उलूकवासने चैव वृक्षाणां च समुद्भवे ॥ ३९।४० ॥