Śrīkoṣa
Chapter 39

Verse 39.41

विमानस्य च भेदे च सर्वेषां च विनाशकृत्(?) ।
केशकीटादिपाते च जलजानां निपातने ॥ ३९।४१ ॥