Śrīkoṣa
Chapter 39

Verse 39.42

अन्येषां चैव जन्तूनां विनिपाते हविःषु च ।
गर्भागारे तथा विष्णोः उपहारे तथैव च ॥ ३९।४२ ॥