Śrīkoṣa
Chapter 39

Verse 39.43

मण्डपे देवदेवस्य प्रथमावरणे ऽथवा ।
द्वितीये वा तृतीये वा बलिपीठेषु सर्वशः ॥ ३९।४३ ॥