Śrīkoṣa
Chapter 39

Verse 39.44

अग्निस्थाने जलस्थाने पुष्पस्थाने तथैव च ।
आस्थानमण्डपे चैव तथालङ्कारमण्डपे ॥ ३९।४४ ॥