Śrīkoṣa
Chapter 39

Verse 39.45

लीलास्थानेषु चान्येषु गवां स्थाने तथैव च ।
शिथिलीनां समुद्भावे दोषान् वक्ष्ये मुनीश्वर ॥ ३९।४५ ॥