Śrīkoṣa
Chapter 39

Verse 39.47

शिथिली(शिलीन्ध्र?) दर्शने चैव प्रतिमायां हरेर्यदि ।
राजा मृत्युमवाप्नोति राज्यभ्रंशमथापि वा ॥ ३९।४७ ॥