Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.47
Previous
Next
Original
शिथिली(शिलीन्ध्र?) दर्शने चैव प्रतिमायां हरेर्यदि ।
राजा मृत्युमवाप्नोति राज्यभ्रंशमथापि वा ॥ ३९।४७ ॥
Previous Verse
Next Verse