Śrīkoṣa
Chapter 39

Verse 39.50

पीठे गर्भगृहे चैव उपहारे तथैव च ।
अमात्यमन्त्रिणां दोषाः प्रकृतीनां तथैव च ॥ ३९।५० ॥