Śrīkoṣa
Chapter 39

Verse 39.52

शुनै(श्वभिर्?)वा वानरैर्वापि गृध्रैश्च कृमिकीटकैः ।
पिङ्गलैर्वायसैश्चैव पक्षिभिः कुक्कुटादिभिः ॥ ३९।५२ ॥