Śrīkoṣa
Chapter 39

Verse 39.54

प्रायश्चित्तं प्रवक्ष्यामि वल्मीकादेश्च दर्शने ।
तदपि प्रतिमायां चेद्यात्रां कृत्वा यथाविधि ॥ ३९।५४ ॥