Śrīkoṣa
Chapter 39

Verse 39.56

जलसम्प्रोक्षणं वापि कुर्यान्मन्त्रीं विचक्षणः ।
दूषितं चेतरद्बिम्बं जन्तुभिः स्पर्शने सति ॥ ३९।५६ ॥