Śrīkoṣa
Chapter 5

Verse 5.76

यथा शरीरे सङ्कल्प्य चतुष्षष्टि सिरास्तथा ।
नारिकेले(ल?)त्वचःसारं गृह्णीयाद्रज्जुकर्मणि ॥ ५।७६ ॥