Śrīkoṣa
Chapter 39

Verse 39.57

मार्जयित्वा कुशैर्दर्भैः पुण्याहं तत्र कारयेत् ।
स्नपनं कारयेत् पश्चात् कर्मार्चायां यथाविधि ॥ ३९।५७ ॥