Śrīkoṣa
Chapter 39

Verse 39.58

जुहुयात् पञ्चमन्त्रैस्तु प्रत्येकं शतमाहुतीः ।
ततश्च शिथिलीजाते पीठे गर्भगृहेपि वा ॥ ३९।५८ ॥