Śrīkoṣa
Chapter 39

Verse 39.65

ब्राह्मणान भोजयित्वा तु वैष्णवांश्च विशेषतः ।
अलङ्कारविधिं कृत्वा नैवेद्यं च महाहविः ॥ ३९।६५ ॥