Śrīkoṣa
Chapter 5

Verse 5.77

शूले पाशाः प्रकर्तव्याः तत्कर्मकशलैः शुभैः ।
एवं रज्जुमयं कृत्वा सर्वाङ्गेषु सुवेष्टयेत् ॥ ५।७७ ॥