Śrīkoṣa
Chapter 39

Verse 39.67

दीपयित्वा मुनिश्रेष्ठ दीपमुद्रां प्रदर्शयेत् ।
नित्याग्नौ समिदाज्येन चरुणा हूयते पृथक् ॥ ३९।६७ ॥