Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 39
Verse 39.68
Previous
Next
Original
शतं वापि तदर्धं वा तस्यार्धं वाहुतीः क्रमात् ।
कारयेन्मूर्तिमन्त्रेण प्रत्येकं जुहुयात् क्रमात् ॥ ३९।६८ ॥
Previous Verse
Next Verse