Śrīkoṣa
Chapter 39

Verse 39.70

शुद्धस्नानं पुरा कृत्वा तद्बिम्बं परमेष्ठिना ।
अधमोत्तममार्गेण स्नपनं कारयेत् क्रमात् ॥ ३९।७० ॥