Śrīkoṣa
Chapter 39

Verse 39.71

पञ्चोपनिषदैर्मन्त्रैः प्रत्येकं शतमाहुतीः ।
पुण्याहं वाचयित्वा तु तेन शान्तिर्भविष्यति ॥ ३९।७१ ॥