Śrīkoṣa
Chapter 39

Verse 39.73

इहोपयुक्तद्रव्याणि आचार्याय निवेदयेत् ।
प्रायश्चित्तं प्रवक्ष्यामि मरणे देवतालये ॥ ३९।७३ ॥