Śrīkoṣa
Chapter 39

Verse 39.74

चण्डालपतितादीनां मरणे वर्तिते सति ।
गर्भागारे ऽथवा चार्धमण्डपे वा मुनीश्वर ॥ ३९।७४ ॥