Śrīkoṣa
Chapter 39

Verse 39.76

सम्पूर्य सैकतैर्मृद्भिः क्षालयित्वा तु वारिणा ।
आलयं पञ्चगव्येन बहिरन्तश्च शोधयेत् ॥ ३९।७६ ॥