Śrīkoṣa
Chapter 5

Verse 5.78

सङ्क्षेपात् कथितं रज्जुबन्धनं परमं शुभम् ।
एवं कृत्वा यथान्यायं शूलस्थापनमुत्तमम् ॥ ५।७८ ॥