Śrīkoṣa
Chapter 39

Verse 39.77

समिदाज्येन चरुणा प्रत्येकं तु सहस्रकम् ।
अष्टदिक्षु यथान्यायं जुहुयान्मूलमन्त्रतः ॥ ३९।७७ ॥