Śrīkoṣa
Chapter 39

Verse 39.80

तदर्धं तु द्विजातीनां मरणे देवतालये ।
मण्डपे गोपुरे तेषां मरणे वर्तिते सति ॥ ३९।८० ॥