Śrīkoṣa
Chapter 39

Verse 39.81

भूशुद्धिं पूर्ववत् कृत्वा पुण्याहं चैव कारयेत् ।
होममेकं तु कर्तव्यमालयस्योत्तरे बुधः ॥ ३९।८१ ॥