Śrīkoṣa
Chapter 5

Verse 5.79

आचार्यं पूजयेत् पश्चात् धनैःकनककुण्डलैः ।
शिल्पिनं पूजयेत् पश्चात् तथैव नववस्त्रकैः ॥ ५।७९ ॥