Śrīkoṣa
Chapter 39

Verse 39.87

जलवासविधानेन पूर्ववच्छेषमाचरेत् ।
अथवात्र मुनिश्रेष्ठ जलसम्प्रोक्षण तु वा ॥ ३९।८७ ॥