Śrīkoṣa
Chapter 39

Verse 39.89

छिन्ने भिन्ने तथा वक्त्रे मूलार्चायां प्रमादतः ।
कल्पयित्वा तु देवेशे बालस्थानक्रमेण तु ॥ ३९।८९ ॥