Śrīkoṣa
Chapter 39

Verse 39.90

युक्त्या युक्तिविशेषेण शिल्पिभिः कारयेद्दृढम् ।
कृत्वा वर्णैरलङ्कारं प्रतिष्ठां पुनरारभेत् ॥ ३९।९० ॥