Śrīkoṣa
Chapter 39

Verse 39.91

सौवर्णप्रतिमायां तु छिन्ने भिन्ने च वक्त्रके ।
द्रावयित्वा सकृत् सिक्तं कृत्वा संस्थापयेत् पुनः ॥ ३९।९१ ॥