Śrīkoṣa
Chapter 39

Verse 39.96

तथैव राजतं त्यक्त्वा सौवर्णं स्थापयेत् क्रमात् ।
कदाचिदपि न त्याज्यं सौवर्णं भूतिमिच्छता ॥ ३९।९६ ॥