Śrīkoṣa
Chapter 1

Verse 1.36

कुडुबं वा तदर्धं वा तस्यार्धं वा शचीपते ।
कपिलाज्यमथाज्यं वा सङ्गृह्य जुहुयात् क्रियाम्(क्रमात्?) ॥ १।३६ ॥