Śrīkoṣa
Chapter 39

Verse 39.99

ब्रह्मस्थाने स्थितं बिम्बं कर्मार्चां न तु चालयेत् ।
चलनं तु भवेत्तस्मिन् राज्यस्य चलनं भवेत् ॥ ३९।९९ ॥