Śrīkoṣa
Chapter 39

Verse 39.100

तत्स्थानं निधनं याति ग्रामस्य निधनं भवेत् ।
तस्मात् सर्वप्रयत्नेन उक्तकाले तु चालयेत् ॥ ३९।१०० ॥