Śrīkoṣa
Chapter 39

Verse 39.101

अयने विषुवे चैव सङ्क्रान्त्यां ग्रहणे तथा ।
प्रातःसन्ध्यार्चन(-ने?) स्नानवेलायां मुनिसत्तम ॥ ३९।१०१ ॥