Śrīkoṣa
Chapter 39

Verse 39.102

स्नानबिम्बविहीने तु चलनं तु समाचरेत् ।
द्वितीयावरणाद्बाह्ये कर्मार्चां न तु चालयेत् ॥ ३९।१०२ ॥