Śrīkoṣa
Chapter 39

Verse 39.103

प्रमादाद्वापि मोहाद्वा चलनं चेन्मुनीश्वर ।
जलसम्प्रोक्षणं कृत्वा सुपुण्याहपुरःसरम् ॥ ३९।१०३ ॥