Śrīkoṣa
Chapter 39

Verse 39.110

यैर्देषैः स्नपनोद्भूतै राजराष्ट्रं विनश्यति ।
पशवश्च प्रजाश्चैव सस्यादिनिधनानि च ॥ ३९।११० ॥