Śrīkoṣa
Chapter 39

Verse 39.112

साधिते कलशे भिन्ने तद्द्रव्यैः पूरयेत् पुनः ।
ऊनैश्च कलशैरूनविभवाः सर्वमानवाः ॥ ३९।११२ ॥