Śrīkoṣa
Chapter 39

Verse 39.115

केशयुक्तं तु यद्द्रव्यं निपाते (निपतेद्?) विष्णुमूर्धनि ।
मूर्धाभिषिक्तं राजानं नाशयेन्नात्र संशयः ॥ ३९।११५ ॥