Śrīkoṣa
Chapter 39

Verse 39.119

महिषाज्येन देवेशं स्नापयेद्यदि मोहतः ।
गृध्रयोनिशतं गच्छेत् तदन्ते कुक्कुटो भवेत् ॥ ३९।११९ ॥