Śrīkoṣa
Chapter 39

Verse 39.120

स्नापयित्वान्यथाज्येन कृकलासशतं व्रजेत् ।
दधियुक्तं तु यत् क्षीरं स्नापयेद्यदि लोभतः ॥ ३९।१२० ॥